B 374-51 Brahmāditarpaṇamantrāḥ

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 374/51
Title: Brahmāditarpaṇamantrāḥ
Dimensions: 22.5 x 9 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6431
Remarks:


Reel No. B 374-51 Inventory No. 12266

Title Brahmāditarpaṇamantra

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.5 x 9.0 cm

Folios 14

Lines per Folio 8

Foliation figures in upper left-hand margin under the abbreviation śi. and in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/6431

Manuscript Features

Folios are available up to 14r.

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ ||

manojūtir jjuṣatāmājyasya bṛhaspatir yajñamimantanottvariṣṭaṃ yyajña guṃ samiman dadhātu || viśvedevāsa ihamādayāntāmoṃ3 pratiṣṭā(!) 13 bhūrasi || bhumirasyaditirasi viśvadhāyā viśvasya bhuvanasya dhartrī[[m]] || pṛthiviṃ yaccha pṛthivīṃ dṛ guṃ ha pṛthivīṃ mā hi guṃ sīḥ || 18 || (fol. 1v1–4)

«End: »

rucaṃ no dhehi brāhmaṇēṣu ruca guṃ rājaṣu naskṛdhi || rucaṃ viśyeṣu śūdreṣu mayi dhehi rucārucam || 48 || tattvāyāmi brahmaṇā vandamānatadāśāste yajamāno havibhiḥ || aheḍamāno varuṇeha boddhyuruśa guṃ samāna ʼāyuḥ pamoṣīḥ || 49 || svarṇadharmaḥ svāhā svanārkaḥ(!) svāhā svarṇaśukraḥ svāhā svarṇajyotiḥ svāhā svarṇasūryaḥ svāhā || 50(fol. 14r2–6)

«Colophon: »x

Microfilm Details

Reel No. B 374/51

Date of Filming 01-03-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 27-08-2009

Bibliography